Declension table of ?dīrghaphalā

Deva

FeminineSingularDualPlural
Nominativedīrghaphalā dīrghaphale dīrghaphalāḥ
Vocativedīrghaphale dīrghaphale dīrghaphalāḥ
Accusativedīrghaphalām dīrghaphale dīrghaphalāḥ
Instrumentaldīrghaphalayā dīrghaphalābhyām dīrghaphalābhiḥ
Dativedīrghaphalāyai dīrghaphalābhyām dīrghaphalābhyaḥ
Ablativedīrghaphalāyāḥ dīrghaphalābhyām dīrghaphalābhyaḥ
Genitivedīrghaphalāyāḥ dīrghaphalayoḥ dīrghaphalānām
Locativedīrghaphalāyām dīrghaphalayoḥ dīrghaphalāsu

Adverb -dīrghaphalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria