Declension table of ?dīrghaphala

Deva

NeuterSingularDualPlural
Nominativedīrghaphalam dīrghaphale dīrghaphalāni
Vocativedīrghaphala dīrghaphale dīrghaphalāni
Accusativedīrghaphalam dīrghaphale dīrghaphalāni
Instrumentaldīrghaphalena dīrghaphalābhyām dīrghaphalaiḥ
Dativedīrghaphalāya dīrghaphalābhyām dīrghaphalebhyaḥ
Ablativedīrghaphalāt dīrghaphalābhyām dīrghaphalebhyaḥ
Genitivedīrghaphalasya dīrghaphalayoḥ dīrghaphalānām
Locativedīrghaphale dīrghaphalayoḥ dīrghaphaleṣu

Compound dīrghaphala -

Adverb -dīrghaphalam -dīrghaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria