Declension table of ?dīrghaphala

Deva

MasculineSingularDualPlural
Nominativedīrghaphalaḥ dīrghaphalau dīrghaphalāḥ
Vocativedīrghaphala dīrghaphalau dīrghaphalāḥ
Accusativedīrghaphalam dīrghaphalau dīrghaphalān
Instrumentaldīrghaphalena dīrghaphalābhyām dīrghaphalaiḥ dīrghaphalebhiḥ
Dativedīrghaphalāya dīrghaphalābhyām dīrghaphalebhyaḥ
Ablativedīrghaphalāt dīrghaphalābhyām dīrghaphalebhyaḥ
Genitivedīrghaphalasya dīrghaphalayoḥ dīrghaphalānām
Locativedīrghaphale dīrghaphalayoḥ dīrghaphaleṣu

Compound dīrghaphala -

Adverb -dīrghaphalam -dīrghaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria