Declension table of ?dīrghapavana

Deva

NeuterSingularDualPlural
Nominativedīrghapavanam dīrghapavane dīrghapavanāni
Vocativedīrghapavana dīrghapavane dīrghapavanāni
Accusativedīrghapavanam dīrghapavane dīrghapavanāni
Instrumentaldīrghapavanena dīrghapavanābhyām dīrghapavanaiḥ
Dativedīrghapavanāya dīrghapavanābhyām dīrghapavanebhyaḥ
Ablativedīrghapavanāt dīrghapavanābhyām dīrghapavanebhyaḥ
Genitivedīrghapavanasya dīrghapavanayoḥ dīrghapavanānām
Locativedīrghapavane dīrghapavanayoḥ dīrghapavaneṣu

Compound dīrghapavana -

Adverb -dīrghapavanam -dīrghapavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria