Declension table of ?dīrghaparvan

Deva

MasculineSingularDualPlural
Nominativedīrghaparvā dīrghaparvāṇau dīrghaparvāṇaḥ
Vocativedīrghaparvan dīrghaparvāṇau dīrghaparvāṇaḥ
Accusativedīrghaparvāṇam dīrghaparvāṇau dīrghaparvaṇaḥ
Instrumentaldīrghaparvaṇā dīrghaparvabhyām dīrghaparvabhiḥ
Dativedīrghaparvaṇe dīrghaparvabhyām dīrghaparvabhyaḥ
Ablativedīrghaparvaṇaḥ dīrghaparvabhyām dīrghaparvabhyaḥ
Genitivedīrghaparvaṇaḥ dīrghaparvaṇoḥ dīrghaparvaṇām
Locativedīrghaparvaṇi dīrghaparvaṇoḥ dīrghaparvasu

Compound dīrghaparva -

Adverb -dīrghaparvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria