Declension table of ?dīrghapakṣa

Deva

MasculineSingularDualPlural
Nominativedīrghapakṣaḥ dīrghapakṣau dīrghapakṣāḥ
Vocativedīrghapakṣa dīrghapakṣau dīrghapakṣāḥ
Accusativedīrghapakṣam dīrghapakṣau dīrghapakṣān
Instrumentaldīrghapakṣeṇa dīrghapakṣābhyām dīrghapakṣaiḥ dīrghapakṣebhiḥ
Dativedīrghapakṣāya dīrghapakṣābhyām dīrghapakṣebhyaḥ
Ablativedīrghapakṣāt dīrghapakṣābhyām dīrghapakṣebhyaḥ
Genitivedīrghapakṣasya dīrghapakṣayoḥ dīrghapakṣāṇām
Locativedīrghapakṣe dīrghapakṣayoḥ dīrghapakṣeṣu

Compound dīrghapakṣa -

Adverb -dīrghapakṣam -dīrghapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria