Declension table of ?dīrghapad

Deva

NeuterSingularDualPlural
Nominativedīrghapāt dīrghapādī dīrghapādaḥ
Vocativedīrghapāt dīrghapādī dīrghapādaḥ
Accusativedīrghapādam dīrghapādī dīrghapādaḥ
Instrumentaldīrghapadā dīrghapādbhyām dīrghapādbhiḥ
Dativedīrghapade dīrghapādbhyām dīrghapādbhyaḥ
Ablativedīrghapadaḥ dīrghapādbhyām dīrghapādbhyaḥ
Genitivedīrghapadaḥ dīrghapādoḥ dīrghapādām
Locativedīrghapadi dīrghapādoḥ dīrghapātsu

Compound dīrghapat -

Adverb -dīrghapat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria