Declension table of ?dīrghapādyā

Deva

FeminineSingularDualPlural
Nominativedīrghapādyā dīrghapādye dīrghapādyāḥ
Vocativedīrghapādye dīrghapādye dīrghapādyāḥ
Accusativedīrghapādyām dīrghapādye dīrghapādyāḥ
Instrumentaldīrghapādyayā dīrghapādyābhyām dīrghapādyābhiḥ
Dativedīrghapādyāyai dīrghapādyābhyām dīrghapādyābhyaḥ
Ablativedīrghapādyāyāḥ dīrghapādyābhyām dīrghapādyābhyaḥ
Genitivedīrghapādyāyāḥ dīrghapādyayoḥ dīrghapādyānām
Locativedīrghapādyāyām dīrghapādyayoḥ dīrghapādyāsu

Adverb -dīrghapādyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria