Declension table of ?dīrghapād

Deva

NeuterSingularDualPlural
Nominativedīrghapāt dīrghapādī dīrghapāndi
Vocativedīrghapāt dīrghapādī dīrghapāndi
Accusativedīrghapāt dīrghapādī dīrghapāndi
Instrumentaldīrghapādā dīrghapādbhyām dīrghapādbhiḥ
Dativedīrghapāde dīrghapādbhyām dīrghapādbhyaḥ
Ablativedīrghapādaḥ dīrghapādbhyām dīrghapādbhyaḥ
Genitivedīrghapādaḥ dīrghapādoḥ dīrghapādām
Locativedīrghapādi dīrghapādoḥ dīrghapātsu

Compound dīrghapāt -

Adverb -dīrghapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria