Declension table of ?dīrghapād

Deva

MasculineSingularDualPlural
Nominativedīrghapāt dīrghapādau dīrghapādaḥ
Vocativedīrghapāt dīrghapādau dīrghapādaḥ
Accusativedīrghapādam dīrghapādau dīrghapādaḥ
Instrumentaldīrghapādā dīrghapādbhyām dīrghapādbhiḥ
Dativedīrghapāde dīrghapādbhyām dīrghapādbhyaḥ
Ablativedīrghapādaḥ dīrghapādbhyām dīrghapādbhyaḥ
Genitivedīrghapādaḥ dīrghapādoḥ dīrghapādām
Locativedīrghapādi dīrghapādoḥ dīrghapātsu

Compound dīrghapāt -

Adverb -dīrghapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria