Declension table of ?dīrghapaṭolikā

Deva

FeminineSingularDualPlural
Nominativedīrghapaṭolikā dīrghapaṭolike dīrghapaṭolikāḥ
Vocativedīrghapaṭolike dīrghapaṭolike dīrghapaṭolikāḥ
Accusativedīrghapaṭolikām dīrghapaṭolike dīrghapaṭolikāḥ
Instrumentaldīrghapaṭolikayā dīrghapaṭolikābhyām dīrghapaṭolikābhiḥ
Dativedīrghapaṭolikāyai dīrghapaṭolikābhyām dīrghapaṭolikābhyaḥ
Ablativedīrghapaṭolikāyāḥ dīrghapaṭolikābhyām dīrghapaṭolikābhyaḥ
Genitivedīrghapaṭolikāyāḥ dīrghapaṭolikayoḥ dīrghapaṭolikānām
Locativedīrghapaṭolikāyām dīrghapaṭolikayoḥ dīrghapaṭolikāsu

Adverb -dīrghapaṭolikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria