Declension table of ?dīrghapṛṣṭhā

Deva

FeminineSingularDualPlural
Nominativedīrghapṛṣṭhā dīrghapṛṣṭhe dīrghapṛṣṭhāḥ
Vocativedīrghapṛṣṭhe dīrghapṛṣṭhe dīrghapṛṣṭhāḥ
Accusativedīrghapṛṣṭhām dīrghapṛṣṭhe dīrghapṛṣṭhāḥ
Instrumentaldīrghapṛṣṭhayā dīrghapṛṣṭhābhyām dīrghapṛṣṭhābhiḥ
Dativedīrghapṛṣṭhāyai dīrghapṛṣṭhābhyām dīrghapṛṣṭhābhyaḥ
Ablativedīrghapṛṣṭhāyāḥ dīrghapṛṣṭhābhyām dīrghapṛṣṭhābhyaḥ
Genitivedīrghapṛṣṭhāyāḥ dīrghapṛṣṭhayoḥ dīrghapṛṣṭhānām
Locativedīrghapṛṣṭhāyām dīrghapṛṣṭhayoḥ dīrghapṛṣṭhāsu

Adverb -dīrghapṛṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria