Declension table of ?dīrghapṛṣṭha

Deva

NeuterSingularDualPlural
Nominativedīrghapṛṣṭham dīrghapṛṣṭhe dīrghapṛṣṭhāni
Vocativedīrghapṛṣṭha dīrghapṛṣṭhe dīrghapṛṣṭhāni
Accusativedīrghapṛṣṭham dīrghapṛṣṭhe dīrghapṛṣṭhāni
Instrumentaldīrghapṛṣṭhena dīrghapṛṣṭhābhyām dīrghapṛṣṭhaiḥ
Dativedīrghapṛṣṭhāya dīrghapṛṣṭhābhyām dīrghapṛṣṭhebhyaḥ
Ablativedīrghapṛṣṭhāt dīrghapṛṣṭhābhyām dīrghapṛṣṭhebhyaḥ
Genitivedīrghapṛṣṭhasya dīrghapṛṣṭhayoḥ dīrghapṛṣṭhānām
Locativedīrghapṛṣṭhe dīrghapṛṣṭhayoḥ dīrghapṛṣṭheṣu

Compound dīrghapṛṣṭha -

Adverb -dīrghapṛṣṭham -dīrghapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria