Declension table of ?dīrghapṛṣṭha

Deva

MasculineSingularDualPlural
Nominativedīrghapṛṣṭhaḥ dīrghapṛṣṭhau dīrghapṛṣṭhāḥ
Vocativedīrghapṛṣṭha dīrghapṛṣṭhau dīrghapṛṣṭhāḥ
Accusativedīrghapṛṣṭham dīrghapṛṣṭhau dīrghapṛṣṭhān
Instrumentaldīrghapṛṣṭhena dīrghapṛṣṭhābhyām dīrghapṛṣṭhaiḥ dīrghapṛṣṭhebhiḥ
Dativedīrghapṛṣṭhāya dīrghapṛṣṭhābhyām dīrghapṛṣṭhebhyaḥ
Ablativedīrghapṛṣṭhāt dīrghapṛṣṭhābhyām dīrghapṛṣṭhebhyaḥ
Genitivedīrghapṛṣṭhasya dīrghapṛṣṭhayoḥ dīrghapṛṣṭhānām
Locativedīrghapṛṣṭhe dīrghapṛṣṭhayoḥ dīrghapṛṣṭheṣu

Compound dīrghapṛṣṭha -

Adverb -dīrghapṛṣṭham -dīrghapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria