Declension table of ?dīrghaniśvāsa

Deva

MasculineSingularDualPlural
Nominativedīrghaniśvāsaḥ dīrghaniśvāsau dīrghaniśvāsāḥ
Vocativedīrghaniśvāsa dīrghaniśvāsau dīrghaniśvāsāḥ
Accusativedīrghaniśvāsam dīrghaniśvāsau dīrghaniśvāsān
Instrumentaldīrghaniśvāsena dīrghaniśvāsābhyām dīrghaniśvāsaiḥ dīrghaniśvāsebhiḥ
Dativedīrghaniśvāsāya dīrghaniśvāsābhyām dīrghaniśvāsebhyaḥ
Ablativedīrghaniśvāsāt dīrghaniśvāsābhyām dīrghaniśvāsebhyaḥ
Genitivedīrghaniśvāsasya dīrghaniśvāsayoḥ dīrghaniśvāsānām
Locativedīrghaniśvāse dīrghaniśvāsayoḥ dīrghaniśvāseṣu

Compound dīrghaniśvāsa -

Adverb -dīrghaniśvāsam -dīrghaniśvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria