Declension table of ?dīrghanakha

Deva

NeuterSingularDualPlural
Nominativedīrghanakham dīrghanakhe dīrghanakhāni
Vocativedīrghanakha dīrghanakhe dīrghanakhāni
Accusativedīrghanakham dīrghanakhe dīrghanakhāni
Instrumentaldīrghanakhena dīrghanakhābhyām dīrghanakhaiḥ
Dativedīrghanakhāya dīrghanakhābhyām dīrghanakhebhyaḥ
Ablativedīrghanakhāt dīrghanakhābhyām dīrghanakhebhyaḥ
Genitivedīrghanakhasya dīrghanakhayoḥ dīrghanakhānām
Locativedīrghanakhe dīrghanakhayoḥ dīrghanakheṣu

Compound dīrghanakha -

Adverb -dīrghanakham -dīrghanakhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria