Declension table of ?dīrghanakha

Deva

MasculineSingularDualPlural
Nominativedīrghanakhaḥ dīrghanakhau dīrghanakhāḥ
Vocativedīrghanakha dīrghanakhau dīrghanakhāḥ
Accusativedīrghanakham dīrghanakhau dīrghanakhān
Instrumentaldīrghanakhena dīrghanakhābhyām dīrghanakhaiḥ dīrghanakhebhiḥ
Dativedīrghanakhāya dīrghanakhābhyām dīrghanakhebhyaḥ
Ablativedīrghanakhāt dīrghanakhābhyām dīrghanakhebhyaḥ
Genitivedīrghanakhasya dīrghanakhayoḥ dīrghanakhānām
Locativedīrghanakhe dīrghanakhayoḥ dīrghanakheṣu

Compound dīrghanakha -

Adverb -dīrghanakham -dīrghanakhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria