Declension table of ?dīrghanāla

Deva

MasculineSingularDualPlural
Nominativedīrghanālaḥ dīrghanālau dīrghanālāḥ
Vocativedīrghanāla dīrghanālau dīrghanālāḥ
Accusativedīrghanālam dīrghanālau dīrghanālān
Instrumentaldīrghanālena dīrghanālābhyām dīrghanālaiḥ dīrghanālebhiḥ
Dativedīrghanālāya dīrghanālābhyām dīrghanālebhyaḥ
Ablativedīrghanālāt dīrghanālābhyām dīrghanālebhyaḥ
Genitivedīrghanālasya dīrghanālayoḥ dīrghanālānām
Locativedīrghanāle dīrghanālayoḥ dīrghanāleṣu

Compound dīrghanāla -

Adverb -dīrghanālam -dīrghanālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria