Declension table of ?dīrghanādā

Deva

FeminineSingularDualPlural
Nominativedīrghanādā dīrghanāde dīrghanādāḥ
Vocativedīrghanāde dīrghanāde dīrghanādāḥ
Accusativedīrghanādām dīrghanāde dīrghanādāḥ
Instrumentaldīrghanādayā dīrghanādābhyām dīrghanādābhiḥ
Dativedīrghanādāyai dīrghanādābhyām dīrghanādābhyaḥ
Ablativedīrghanādāyāḥ dīrghanādābhyām dīrghanādābhyaḥ
Genitivedīrghanādāyāḥ dīrghanādayoḥ dīrghanādānām
Locativedīrghanādāyām dīrghanādayoḥ dīrghanādāsu

Adverb -dīrghanādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria