Declension table of ?dīrghanāda

Deva

NeuterSingularDualPlural
Nominativedīrghanādam dīrghanāde dīrghanādāni
Vocativedīrghanāda dīrghanāde dīrghanādāni
Accusativedīrghanādam dīrghanāde dīrghanādāni
Instrumentaldīrghanādena dīrghanādābhyām dīrghanādaiḥ
Dativedīrghanādāya dīrghanādābhyām dīrghanādebhyaḥ
Ablativedīrghanādāt dīrghanādābhyām dīrghanādebhyaḥ
Genitivedīrghanādasya dīrghanādayoḥ dīrghanādānām
Locativedīrghanāde dīrghanādayoḥ dīrghanādeṣu

Compound dīrghanāda -

Adverb -dīrghanādam -dīrghanādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria