Declension table of ?dīrghamūlikā

Deva

FeminineSingularDualPlural
Nominativedīrghamūlikā dīrghamūlike dīrghamūlikāḥ
Vocativedīrghamūlike dīrghamūlike dīrghamūlikāḥ
Accusativedīrghamūlikām dīrghamūlike dīrghamūlikāḥ
Instrumentaldīrghamūlikayā dīrghamūlikābhyām dīrghamūlikābhiḥ
Dativedīrghamūlikāyai dīrghamūlikābhyām dīrghamūlikābhyaḥ
Ablativedīrghamūlikāyāḥ dīrghamūlikābhyām dīrghamūlikābhyaḥ
Genitivedīrghamūlikāyāḥ dīrghamūlikayoḥ dīrghamūlikānām
Locativedīrghamūlikāyām dīrghamūlikayoḥ dīrghamūlikāsu

Adverb -dīrghamūlikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria