Declension table of ?dīrghamūlī

Deva

FeminineSingularDualPlural
Nominativedīrghamūlī dīrghamūlyau dīrghamūlyaḥ
Vocativedīrghamūli dīrghamūlyau dīrghamūlyaḥ
Accusativedīrghamūlīm dīrghamūlyau dīrghamūlīḥ
Instrumentaldīrghamūlyā dīrghamūlībhyām dīrghamūlībhiḥ
Dativedīrghamūlyai dīrghamūlībhyām dīrghamūlībhyaḥ
Ablativedīrghamūlyāḥ dīrghamūlībhyām dīrghamūlībhyaḥ
Genitivedīrghamūlyāḥ dīrghamūlyoḥ dīrghamūlīnām
Locativedīrghamūlyām dīrghamūlyoḥ dīrghamūlīṣu

Compound dīrghamūli - dīrghamūlī -

Adverb -dīrghamūli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria