Declension table of ?dīrghamūlaka

Deva

NeuterSingularDualPlural
Nominativedīrghamūlakam dīrghamūlake dīrghamūlakāni
Vocativedīrghamūlaka dīrghamūlake dīrghamūlakāni
Accusativedīrghamūlakam dīrghamūlake dīrghamūlakāni
Instrumentaldīrghamūlakena dīrghamūlakābhyām dīrghamūlakaiḥ
Dativedīrghamūlakāya dīrghamūlakābhyām dīrghamūlakebhyaḥ
Ablativedīrghamūlakāt dīrghamūlakābhyām dīrghamūlakebhyaḥ
Genitivedīrghamūlakasya dīrghamūlakayoḥ dīrghamūlakānām
Locativedīrghamūlake dīrghamūlakayoḥ dīrghamūlakeṣu

Compound dīrghamūlaka -

Adverb -dīrghamūlakam -dīrghamūlakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria