Declension table of ?dīrghamūla

Deva

NeuterSingularDualPlural
Nominativedīrghamūlam dīrghamūle dīrghamūlāni
Vocativedīrghamūla dīrghamūle dīrghamūlāni
Accusativedīrghamūlam dīrghamūle dīrghamūlāni
Instrumentaldīrghamūlena dīrghamūlābhyām dīrghamūlaiḥ
Dativedīrghamūlāya dīrghamūlābhyām dīrghamūlebhyaḥ
Ablativedīrghamūlāt dīrghamūlābhyām dīrghamūlebhyaḥ
Genitivedīrghamūlasya dīrghamūlayoḥ dīrghamūlānām
Locativedīrghamūle dīrghamūlayoḥ dīrghamūleṣu

Compound dīrghamūla -

Adverb -dīrghamūlam -dīrghamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria