Declension table of ?dīrghamūla

Deva

MasculineSingularDualPlural
Nominativedīrghamūlaḥ dīrghamūlau dīrghamūlāḥ
Vocativedīrghamūla dīrghamūlau dīrghamūlāḥ
Accusativedīrghamūlam dīrghamūlau dīrghamūlān
Instrumentaldīrghamūlena dīrghamūlābhyām dīrghamūlaiḥ dīrghamūlebhiḥ
Dativedīrghamūlāya dīrghamūlābhyām dīrghamūlebhyaḥ
Ablativedīrghamūlāt dīrghamūlābhyām dīrghamūlebhyaḥ
Genitivedīrghamūlasya dīrghamūlayoḥ dīrghamūlānām
Locativedīrghamūle dīrghamūlayoḥ dīrghamūleṣu

Compound dīrghamūla -

Adverb -dīrghamūlam -dīrghamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria