Declension table of ?dīrghakarṣaṇa

Deva

NeuterSingularDualPlural
Nominativedīrghakarṣaṇam dīrghakarṣaṇe dīrghakarṣaṇāni
Vocativedīrghakarṣaṇa dīrghakarṣaṇe dīrghakarṣaṇāni
Accusativedīrghakarṣaṇam dīrghakarṣaṇe dīrghakarṣaṇāni
Instrumentaldīrghakarṣaṇena dīrghakarṣaṇābhyām dīrghakarṣaṇaiḥ
Dativedīrghakarṣaṇāya dīrghakarṣaṇābhyām dīrghakarṣaṇebhyaḥ
Ablativedīrghakarṣaṇāt dīrghakarṣaṇābhyām dīrghakarṣaṇebhyaḥ
Genitivedīrghakarṣaṇasya dīrghakarṣaṇayoḥ dīrghakarṣaṇānām
Locativedīrghakarṣaṇe dīrghakarṣaṇayoḥ dīrghakarṣaṇeṣu

Compound dīrghakarṣaṇa -

Adverb -dīrghakarṣaṇam -dīrghakarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria