Declension table of ?dīrghakāṣṭha

Deva

NeuterSingularDualPlural
Nominativedīrghakāṣṭham dīrghakāṣṭhe dīrghakāṣṭhāni
Vocativedīrghakāṣṭha dīrghakāṣṭhe dīrghakāṣṭhāni
Accusativedīrghakāṣṭham dīrghakāṣṭhe dīrghakāṣṭhāni
Instrumentaldīrghakāṣṭhena dīrghakāṣṭhābhyām dīrghakāṣṭhaiḥ
Dativedīrghakāṣṭhāya dīrghakāṣṭhābhyām dīrghakāṣṭhebhyaḥ
Ablativedīrghakāṣṭhāt dīrghakāṣṭhābhyām dīrghakāṣṭhebhyaḥ
Genitivedīrghakāṣṭhasya dīrghakāṣṭhayoḥ dīrghakāṣṭhānām
Locativedīrghakāṣṭhe dīrghakāṣṭhayoḥ dīrghakāṣṭheṣu

Compound dīrghakāṣṭha -

Adverb -dīrghakāṣṭham -dīrghakāṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria