Declension table of ?dīrghakāṇḍā

Deva

FeminineSingularDualPlural
Nominativedīrghakāṇḍā dīrghakāṇḍe dīrghakāṇḍāḥ
Vocativedīrghakāṇḍe dīrghakāṇḍe dīrghakāṇḍāḥ
Accusativedīrghakāṇḍām dīrghakāṇḍe dīrghakāṇḍāḥ
Instrumentaldīrghakāṇḍayā dīrghakāṇḍābhyām dīrghakāṇḍābhiḥ
Dativedīrghakāṇḍāyai dīrghakāṇḍābhyām dīrghakāṇḍābhyaḥ
Ablativedīrghakāṇḍāyāḥ dīrghakāṇḍābhyām dīrghakāṇḍābhyaḥ
Genitivedīrghakāṇḍāyāḥ dīrghakāṇḍayoḥ dīrghakāṇḍānām
Locativedīrghakāṇḍāyām dīrghakāṇḍayoḥ dīrghakāṇḍāsu

Adverb -dīrghakāṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria