Declension table of ?dīrghakaṇā

Deva

FeminineSingularDualPlural
Nominativedīrghakaṇā dīrghakaṇe dīrghakaṇāḥ
Vocativedīrghakaṇe dīrghakaṇe dīrghakaṇāḥ
Accusativedīrghakaṇām dīrghakaṇe dīrghakaṇāḥ
Instrumentaldīrghakaṇayā dīrghakaṇābhyām dīrghakaṇābhiḥ
Dativedīrghakaṇāyai dīrghakaṇābhyām dīrghakaṇābhyaḥ
Ablativedīrghakaṇāyāḥ dīrghakaṇābhyām dīrghakaṇābhyaḥ
Genitivedīrghakaṇāyāḥ dīrghakaṇayoḥ dīrghakaṇānām
Locativedīrghakaṇāyām dīrghakaṇayoḥ dīrghakaṇāsu

Adverb -dīrghakaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria