Declension table of ?dīrghakaṇṭhaka

Deva

MasculineSingularDualPlural
Nominativedīrghakaṇṭhakaḥ dīrghakaṇṭhakau dīrghakaṇṭhakāḥ
Vocativedīrghakaṇṭhaka dīrghakaṇṭhakau dīrghakaṇṭhakāḥ
Accusativedīrghakaṇṭhakam dīrghakaṇṭhakau dīrghakaṇṭhakān
Instrumentaldīrghakaṇṭhakena dīrghakaṇṭhakābhyām dīrghakaṇṭhakaiḥ dīrghakaṇṭhakebhiḥ
Dativedīrghakaṇṭhakāya dīrghakaṇṭhakābhyām dīrghakaṇṭhakebhyaḥ
Ablativedīrghakaṇṭhakāt dīrghakaṇṭhakābhyām dīrghakaṇṭhakebhyaḥ
Genitivedīrghakaṇṭhakasya dīrghakaṇṭhakayoḥ dīrghakaṇṭhakānām
Locativedīrghakaṇṭhake dīrghakaṇṭhakayoḥ dīrghakaṇṭhakeṣu

Compound dīrghakaṇṭhaka -

Adverb -dīrghakaṇṭhakam -dīrghakaṇṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria