Declension table of ?dīrghakandharā

Deva

FeminineSingularDualPlural
Nominativedīrghakandharā dīrghakandhare dīrghakandharāḥ
Vocativedīrghakandhare dīrghakandhare dīrghakandharāḥ
Accusativedīrghakandharām dīrghakandhare dīrghakandharāḥ
Instrumentaldīrghakandharayā dīrghakandharābhyām dīrghakandharābhiḥ
Dativedīrghakandharāyai dīrghakandharābhyām dīrghakandharābhyaḥ
Ablativedīrghakandharāyāḥ dīrghakandharābhyām dīrghakandharābhyaḥ
Genitivedīrghakandharāyāḥ dīrghakandharayoḥ dīrghakandharāṇām
Locativedīrghakandharāyām dīrghakandharayoḥ dīrghakandharāsu

Adverb -dīrghakandharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria