Declension table of ?dīrghajīvantī

Deva

FeminineSingularDualPlural
Nominativedīrghajīvantī dīrghajīvantyau dīrghajīvantyaḥ
Vocativedīrghajīvanti dīrghajīvantyau dīrghajīvantyaḥ
Accusativedīrghajīvantīm dīrghajīvantyau dīrghajīvantīḥ
Instrumentaldīrghajīvantyā dīrghajīvantībhyām dīrghajīvantībhiḥ
Dativedīrghajīvantyai dīrghajīvantībhyām dīrghajīvantībhyaḥ
Ablativedīrghajīvantyāḥ dīrghajīvantībhyām dīrghajīvantībhyaḥ
Genitivedīrghajīvantyāḥ dīrghajīvantyoḥ dīrghajīvantīnām
Locativedīrghajīvantyām dīrghajīvantyoḥ dīrghajīvantīṣu

Compound dīrghajīvanti - dīrghajīvantī -

Adverb -dīrghajīvanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria