Declension table of ?dīrghajihvyā

Deva

FeminineSingularDualPlural
Nominativedīrghajihvyā dīrghajihvye dīrghajihvyāḥ
Vocativedīrghajihvye dīrghajihvye dīrghajihvyāḥ
Accusativedīrghajihvyām dīrghajihvye dīrghajihvyāḥ
Instrumentaldīrghajihvyayā dīrghajihvyābhyām dīrghajihvyābhiḥ
Dativedīrghajihvyāyai dīrghajihvyābhyām dīrghajihvyābhyaḥ
Ablativedīrghajihvyāyāḥ dīrghajihvyābhyām dīrghajihvyābhyaḥ
Genitivedīrghajihvyāyāḥ dīrghajihvyayoḥ dīrghajihvyānām
Locativedīrghajihvyāyām dīrghajihvyayoḥ dīrghajihvyāsu

Adverb -dīrghajihvyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria