Declension table of ?dīrghagati

Deva

MasculineSingularDualPlural
Nominativedīrghagatiḥ dīrghagatī dīrghagatayaḥ
Vocativedīrghagate dīrghagatī dīrghagatayaḥ
Accusativedīrghagatim dīrghagatī dīrghagatīn
Instrumentaldīrghagatinā dīrghagatibhyām dīrghagatibhiḥ
Dativedīrghagataye dīrghagatibhyām dīrghagatibhyaḥ
Ablativedīrghagateḥ dīrghagatibhyām dīrghagatibhyaḥ
Genitivedīrghagateḥ dīrghagatyoḥ dīrghagatīnām
Locativedīrghagatau dīrghagatyoḥ dīrghagatiṣu

Compound dīrghagati -

Adverb -dīrghagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria