Declension table of ?dīrghagāmin

Deva

NeuterSingularDualPlural
Nominativedīrghagāmi dīrghagāmiṇī dīrghagāmīṇi
Vocativedīrghagāmin dīrghagāmi dīrghagāmiṇī dīrghagāmīṇi
Accusativedīrghagāmi dīrghagāmiṇī dīrghagāmīṇi
Instrumentaldīrghagāmiṇā dīrghagāmibhyām dīrghagāmibhiḥ
Dativedīrghagāmiṇe dīrghagāmibhyām dīrghagāmibhyaḥ
Ablativedīrghagāmiṇaḥ dīrghagāmibhyām dīrghagāmibhyaḥ
Genitivedīrghagāmiṇaḥ dīrghagāmiṇoḥ dīrghagāmiṇām
Locativedīrghagāmiṇi dīrghagāmiṇoḥ dīrghagāmiṣu

Compound dīrghagāmi -

Adverb -dīrghagāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria