Declension table of ?dīrghagāmin

Deva

MasculineSingularDualPlural
Nominativedīrghagāmī dīrghagāmiṇau dīrghagāmiṇaḥ
Vocativedīrghagāmin dīrghagāmiṇau dīrghagāmiṇaḥ
Accusativedīrghagāmiṇam dīrghagāmiṇau dīrghagāmiṇaḥ
Instrumentaldīrghagāmiṇā dīrghagāmibhyām dīrghagāmibhiḥ
Dativedīrghagāmiṇe dīrghagāmibhyām dīrghagāmibhyaḥ
Ablativedīrghagāmiṇaḥ dīrghagāmibhyām dīrghagāmibhyaḥ
Genitivedīrghagāmiṇaḥ dīrghagāmiṇoḥ dīrghagāmiṇām
Locativedīrghagāmiṇi dīrghagāmiṇoḥ dīrghagāmiṣu

Compound dīrghagāmi -

Adverb -dīrghagāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria