Declension table of ?dīrghagāmiṇī

Deva

FeminineSingularDualPlural
Nominativedīrghagāmiṇī dīrghagāmiṇyau dīrghagāmiṇyaḥ
Vocativedīrghagāmiṇi dīrghagāmiṇyau dīrghagāmiṇyaḥ
Accusativedīrghagāmiṇīm dīrghagāmiṇyau dīrghagāmiṇīḥ
Instrumentaldīrghagāmiṇyā dīrghagāmiṇībhyām dīrghagāmiṇībhiḥ
Dativedīrghagāmiṇyai dīrghagāmiṇībhyām dīrghagāmiṇībhyaḥ
Ablativedīrghagāmiṇyāḥ dīrghagāmiṇībhyām dīrghagāmiṇībhyaḥ
Genitivedīrghagāmiṇyāḥ dīrghagāmiṇyoḥ dīrghagāmiṇīnām
Locativedīrghagāmiṇyām dīrghagāmiṇyoḥ dīrghagāmiṇīṣu

Compound dīrghagāmiṇi - dīrghagāmiṇī -

Adverb -dīrghagāmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria