Declension table of ?dīrghadarśitva

Deva

NeuterSingularDualPlural
Nominativedīrghadarśitvam dīrghadarśitve dīrghadarśitvāni
Vocativedīrghadarśitva dīrghadarśitve dīrghadarśitvāni
Accusativedīrghadarśitvam dīrghadarśitve dīrghadarśitvāni
Instrumentaldīrghadarśitvena dīrghadarśitvābhyām dīrghadarśitvaiḥ
Dativedīrghadarśitvāya dīrghadarśitvābhyām dīrghadarśitvebhyaḥ
Ablativedīrghadarśitvāt dīrghadarśitvābhyām dīrghadarśitvebhyaḥ
Genitivedīrghadarśitvasya dīrghadarśitvayoḥ dīrghadarśitvānām
Locativedīrghadarśitve dīrghadarśitvayoḥ dīrghadarśitveṣu

Compound dīrghadarśitva -

Adverb -dīrghadarśitvam -dīrghadarśitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria