Declension table of ?dīrghadarśitā

Deva

FeminineSingularDualPlural
Nominativedīrghadarśitā dīrghadarśite dīrghadarśitāḥ
Vocativedīrghadarśite dīrghadarśite dīrghadarśitāḥ
Accusativedīrghadarśitām dīrghadarśite dīrghadarśitāḥ
Instrumentaldīrghadarśitayā dīrghadarśitābhyām dīrghadarśitābhiḥ
Dativedīrghadarśitāyai dīrghadarśitābhyām dīrghadarśitābhyaḥ
Ablativedīrghadarśitāyāḥ dīrghadarśitābhyām dīrghadarśitābhyaḥ
Genitivedīrghadarśitāyāḥ dīrghadarśitayoḥ dīrghadarśitānām
Locativedīrghadarśitāyām dīrghadarśitayoḥ dīrghadarśitāsu

Adverb -dīrghadarśitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria