Declension table of ?dīrghadarśana

Deva

NeuterSingularDualPlural
Nominativedīrghadarśanam dīrghadarśane dīrghadarśanāni
Vocativedīrghadarśana dīrghadarśane dīrghadarśanāni
Accusativedīrghadarśanam dīrghadarśane dīrghadarśanāni
Instrumentaldīrghadarśanena dīrghadarśanābhyām dīrghadarśanaiḥ
Dativedīrghadarśanāya dīrghadarśanābhyām dīrghadarśanebhyaḥ
Ablativedīrghadarśanāt dīrghadarśanābhyām dīrghadarśanebhyaḥ
Genitivedīrghadarśanasya dīrghadarśanayoḥ dīrghadarśanānām
Locativedīrghadarśane dīrghadarśanayoḥ dīrghadarśaneṣu

Compound dīrghadarśana -

Adverb -dīrghadarśanam -dīrghadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria