Declension table of ?dīrghadaṇḍī

Deva

FeminineSingularDualPlural
Nominativedīrghadaṇḍī dīrghadaṇḍyau dīrghadaṇḍyaḥ
Vocativedīrghadaṇḍi dīrghadaṇḍyau dīrghadaṇḍyaḥ
Accusativedīrghadaṇḍīm dīrghadaṇḍyau dīrghadaṇḍīḥ
Instrumentaldīrghadaṇḍyā dīrghadaṇḍībhyām dīrghadaṇḍībhiḥ
Dativedīrghadaṇḍyai dīrghadaṇḍībhyām dīrghadaṇḍībhyaḥ
Ablativedīrghadaṇḍyāḥ dīrghadaṇḍībhyām dīrghadaṇḍībhyaḥ
Genitivedīrghadaṇḍyāḥ dīrghadaṇḍyoḥ dīrghadaṇḍīnām
Locativedīrghadaṇḍyām dīrghadaṇḍyoḥ dīrghadaṇḍīṣu

Compound dīrghadaṇḍi - dīrghadaṇḍī -

Adverb -dīrghadaṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria