Declension table of ?dīrghadaṇḍaka

Deva

MasculineSingularDualPlural
Nominativedīrghadaṇḍakaḥ dīrghadaṇḍakau dīrghadaṇḍakāḥ
Vocativedīrghadaṇḍaka dīrghadaṇḍakau dīrghadaṇḍakāḥ
Accusativedīrghadaṇḍakam dīrghadaṇḍakau dīrghadaṇḍakān
Instrumentaldīrghadaṇḍakena dīrghadaṇḍakābhyām dīrghadaṇḍakaiḥ dīrghadaṇḍakebhiḥ
Dativedīrghadaṇḍakāya dīrghadaṇḍakābhyām dīrghadaṇḍakebhyaḥ
Ablativedīrghadaṇḍakāt dīrghadaṇḍakābhyām dīrghadaṇḍakebhyaḥ
Genitivedīrghadaṇḍakasya dīrghadaṇḍakayoḥ dīrghadaṇḍakānām
Locativedīrghadaṇḍake dīrghadaṇḍakayoḥ dīrghadaṇḍakeṣu

Compound dīrghadaṇḍaka -

Adverb -dīrghadaṇḍakam -dīrghadaṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria