Declension table of ?dīrghadaṇḍa

Deva

MasculineSingularDualPlural
Nominativedīrghadaṇḍaḥ dīrghadaṇḍau dīrghadaṇḍāḥ
Vocativedīrghadaṇḍa dīrghadaṇḍau dīrghadaṇḍāḥ
Accusativedīrghadaṇḍam dīrghadaṇḍau dīrghadaṇḍān
Instrumentaldīrghadaṇḍena dīrghadaṇḍābhyām dīrghadaṇḍaiḥ dīrghadaṇḍebhiḥ
Dativedīrghadaṇḍāya dīrghadaṇḍābhyām dīrghadaṇḍebhyaḥ
Ablativedīrghadaṇḍāt dīrghadaṇḍābhyām dīrghadaṇḍebhyaḥ
Genitivedīrghadaṇḍasya dīrghadaṇḍayoḥ dīrghadaṇḍānām
Locativedīrghadaṇḍe dīrghadaṇḍayoḥ dīrghadaṇḍeṣu

Compound dīrghadaṇḍa -

Adverb -dīrghadaṇḍam -dīrghadaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria