Declension table of ?dīrghadṛśvanā

Deva

FeminineSingularDualPlural
Nominativedīrghadṛśvanā dīrghadṛśvane dīrghadṛśvanāḥ
Vocativedīrghadṛśvane dīrghadṛśvane dīrghadṛśvanāḥ
Accusativedīrghadṛśvanām dīrghadṛśvane dīrghadṛśvanāḥ
Instrumentaldīrghadṛśvanayā dīrghadṛśvanābhyām dīrghadṛśvanābhiḥ
Dativedīrghadṛśvanāyai dīrghadṛśvanābhyām dīrghadṛśvanābhyaḥ
Ablativedīrghadṛśvanāyāḥ dīrghadṛśvanābhyām dīrghadṛśvanābhyaḥ
Genitivedīrghadṛśvanāyāḥ dīrghadṛśvanayoḥ dīrghadṛśvanānām
Locativedīrghadṛśvanāyām dīrghadṛśvanayoḥ dīrghadṛśvanāsu

Adverb -dīrghadṛśvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria