Declension table of ?dīrghadṛśvan

Deva

MasculineSingularDualPlural
Nominativedīrghadṛśvā dīrghadṛśvānau dīrghadṛśvānaḥ
Vocativedīrghadṛśvan dīrghadṛśvānau dīrghadṛśvānaḥ
Accusativedīrghadṛśvānam dīrghadṛśvānau dīrghadṛśunaḥ
Instrumentaldīrghadṛśunā dīrghadṛśvabhyām dīrghadṛśvabhiḥ
Dativedīrghadṛśune dīrghadṛśvabhyām dīrghadṛśvabhyaḥ
Ablativedīrghadṛśunaḥ dīrghadṛśvabhyām dīrghadṛśvabhyaḥ
Genitivedīrghadṛśunaḥ dīrghadṛśunoḥ dīrghadṛśunām
Locativedīrghadṛśuni dīrghadṛśunoḥ dīrghadṛśvasu

Compound dīrghadṛśva -

Adverb -dīrghadṛśvānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria