Declension table of ?dīrghadṛṣṭi

Deva

MasculineSingularDualPlural
Nominativedīrghadṛṣṭiḥ dīrghadṛṣṭī dīrghadṛṣṭayaḥ
Vocativedīrghadṛṣṭe dīrghadṛṣṭī dīrghadṛṣṭayaḥ
Accusativedīrghadṛṣṭim dīrghadṛṣṭī dīrghadṛṣṭīn
Instrumentaldīrghadṛṣṭinā dīrghadṛṣṭibhyām dīrghadṛṣṭibhiḥ
Dativedīrghadṛṣṭaye dīrghadṛṣṭibhyām dīrghadṛṣṭibhyaḥ
Ablativedīrghadṛṣṭeḥ dīrghadṛṣṭibhyām dīrghadṛṣṭibhyaḥ
Genitivedīrghadṛṣṭeḥ dīrghadṛṣṭyoḥ dīrghadṛṣṭīnām
Locativedīrghadṛṣṭau dīrghadṛṣṭyoḥ dīrghadṛṣṭiṣu

Compound dīrghadṛṣṭi -

Adverb -dīrghadṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria