Declension table of ?dīrghacchada

Deva

NeuterSingularDualPlural
Nominativedīrghacchadam dīrghacchade dīrghacchadāni
Vocativedīrghacchada dīrghacchade dīrghacchadāni
Accusativedīrghacchadam dīrghacchade dīrghacchadāni
Instrumentaldīrghacchadena dīrghacchadābhyām dīrghacchadaiḥ
Dativedīrghacchadāya dīrghacchadābhyām dīrghacchadebhyaḥ
Ablativedīrghacchadāt dīrghacchadābhyām dīrghacchadebhyaḥ
Genitivedīrghacchadasya dīrghacchadayoḥ dīrghacchadānām
Locativedīrghacchade dīrghacchadayoḥ dīrghacchadeṣu

Compound dīrghacchada -

Adverb -dīrghacchadam -dīrghacchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria