Declension table of ?dīrghacchada

Deva

MasculineSingularDualPlural
Nominativedīrghacchadaḥ dīrghacchadau dīrghacchadāḥ
Vocativedīrghacchada dīrghacchadau dīrghacchadāḥ
Accusativedīrghacchadam dīrghacchadau dīrghacchadān
Instrumentaldīrghacchadena dīrghacchadābhyām dīrghacchadaiḥ dīrghacchadebhiḥ
Dativedīrghacchadāya dīrghacchadābhyām dīrghacchadebhyaḥ
Ablativedīrghacchadāt dīrghacchadābhyām dīrghacchadebhyaḥ
Genitivedīrghacchadasya dīrghacchadayoḥ dīrghacchadānām
Locativedīrghacchade dīrghacchadayoḥ dīrghacchadeṣu

Compound dīrghacchada -

Adverb -dīrghacchadam -dīrghacchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria