Declension table of ?dīrghacañcu

Deva

MasculineSingularDualPlural
Nominativedīrghacañcuḥ dīrghacañcū dīrghacañcavaḥ
Vocativedīrghacañco dīrghacañcū dīrghacañcavaḥ
Accusativedīrghacañcum dīrghacañcū dīrghacañcūn
Instrumentaldīrghacañcunā dīrghacañcubhyām dīrghacañcubhiḥ
Dativedīrghacañcave dīrghacañcubhyām dīrghacañcubhyaḥ
Ablativedīrghacañcoḥ dīrghacañcubhyām dīrghacañcubhyaḥ
Genitivedīrghacañcoḥ dīrghacañcvoḥ dīrghacañcūnām
Locativedīrghacañcau dīrghacañcvoḥ dīrghacañcuṣu

Compound dīrghacañcu -

Adverb -dīrghacañcu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria