Declension table of ?dīrghacaturaśrā

Deva

FeminineSingularDualPlural
Nominativedīrghacaturaśrā dīrghacaturaśre dīrghacaturaśrāḥ
Vocativedīrghacaturaśre dīrghacaturaśre dīrghacaturaśrāḥ
Accusativedīrghacaturaśrām dīrghacaturaśre dīrghacaturaśrāḥ
Instrumentaldīrghacaturaśrayā dīrghacaturaśrābhyām dīrghacaturaśrābhiḥ
Dativedīrghacaturaśrāyai dīrghacaturaśrābhyām dīrghacaturaśrābhyaḥ
Ablativedīrghacaturaśrāyāḥ dīrghacaturaśrābhyām dīrghacaturaśrābhyaḥ
Genitivedīrghacaturaśrāyāḥ dīrghacaturaśrayoḥ dīrghacaturaśrāṇām
Locativedīrghacaturaśrāyām dīrghacaturaśrayoḥ dīrghacaturaśrāsu

Adverb -dīrghacaturaśram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria